________________ तीर्थ-पत्राशिका सङ्कलाश्च समीपवस्तुविहितास्तीर्थानि हित्वा न वै. वस्तवातगताहि साविलयते हीना दशा प्राणिनाम 38 // तीर्थान्येव गतानि कुत्सिततरैगलम्मनः सर्वथा, तत्रैवासमसाम्यकुण्डसरणं शान्तात्मनां चिन्तनम् / संसारानलतीव्रतापविहतिर्नान्यत्र लभ्या बुधै हित्वा जैनमतानुगानि निखिमान्येतानि तीर्थान्यरम् 39 / उपाधिमुक्तं सुसमाधिहेतु-र्धामापरं नैव विमुच्य तीर्थ मागत्य शेषे तत आयतार्थी श्रयेत तीथं सुसमाधिहेतुम् 40 / दृष्टी समायान्ति न तत्र मन्मथा-नुभावुकाः केऽपि विकारभावाः। अर्हनिवासा यतिनां प्रवासा-स्तीर्थेषु सर्वेषु मुदेक्षणीयाः // 41 // नैति श्र तिं तत्र रवोऽङ्गनानां, विकारहेतुः प्रशमामृताः / ध्वनिर्हि सर्वत्र ततो न चित्तं, स्थाद्धर्ममग्नस्य चलं कदाचित् 42 तीर्थानि हित्वा परमात्मचिन्ता-मग्नत्वमङ्गी यदि गन्तुमिष्टे / हित्वा पयो लातुमभीप्सयाभ, घृतस्य तन्नैव सतां हि मान्यम् 43 आहूय गच्छाधिपति समाधि-माधातुमैच्छत्तच्छुचिभावनाभृत् / श्रीगौतमं श्राद्धवरस्तथापि, मुग्धः प्रियायां गतवानधस्तात् // स्त्रात्मा यथा स्यात्परयोगतोऽपरे, स्थानेऽघलिप्तोऽशुभभावनां श्रितः / परेऽपि सम्बन्धिन आप्य योग, तथाविधं किं न विदध्यरंहः / 45 / / विमेषि चेत् कर्मततः समृद्धि-र्ज्ञानादिभिस्त्वं शिवसाधनोत्कः / P.P.AC.GunratnasuriM.S in Gun Aaradhak Trust ned by CamScanner