________________ गणधरसार्धशतक समालोचना शगच्छधुः श्रीजिनचन्द्र कृतस्य शास्त्रस्य / वितं भाष्य पूज्यैः कथं भवेद् द्व पभाक्त्वेऽदः / / 20 // तत्प्रामाण्यात् पूज्या नवपदशास्त्रस्य मेनुरईत्वम् / श्रावतेषु भङ्गातिचारपाथक्यमा वख्युः // 21 // पञ्चाशकस्य वृत्तावुपासकाङ्गस्य विवरणे सम्यग / न यथाछन्दत्वे तत् तेषां पूज्याः समाख्यास्यन् // 22 // किञ्चाभयदेवगुरोः स्वागतेः कतिपयेषु वर्षेषु / जातेषु मता जिनवल्लभस्य गणिताऽस्य किमु पदगा? // 23 // जिनवल्लभः स्वकीये प्रश्नोत्तरषष्टिशतकमध्येऽवक / शिष्यत्वं कूर्चपूःस्थ-जिनेश्वरस्यायतनगस्य / / 24 // मुन्यग्निभूमिचन्द्र वर्षे जिनवल्लभस्य शिष्येण / कोट्याचार्यांय वृत्तिलिखिताऽस्यान्तेऽलिखत् भोऽपि // 25 // जिनवल्लभस्य गणिनः कूर्चपुरीयस्य शिष्यतां स्पष्टम् / सा पुण्यपत्तनम्था विलोकनीया प्रतिविहः // 26 // न च कोपि शिलालेखो विलोक्यते विक्रमार्कमनुशत्याः / पूर्व खरतरनाम्नोपलचितस्तत्कथं प्राक् तत् 1 // 27 // किन्वाभयदेवरिः स्वयमाख्यत् सूत्रवृतिपर्यन्ते। . शुद्धिोणाचार्यैः कृतेति पूर्व कुना वृत्तिः // 28 / / आमद् द्रोणाचार्या विहिता वृत्तिरोपनियुक्तः। / साऽभयदेवानीन्दैन शोधिता तत्र को नेता / / 29 // P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner