________________ भागमोद्वारककृतिसन्दोहे विहितोपसम्पदि श्रुतेः स्पष्टतयाऽाचि किं पदेशत्वम् / वर्धमानसरिः स्वपदे न्यस्तो न सन्दिष्टः 1 // 30 // किचाभयदेवरेर्मतं न लोकाः समाददीरंश्चत् / कि कर्णजापकल्पनमकारि तमामतः कूटम् // 31 // वसतेरनर्पणात्ते वासश्च चण्डिकामठे श्रद्धैः। जिनवल्लभस्य तत् कि मुधाऽस्य चामुण्डिकत्वं स्याद् // 32 // षष्ठं गर्भापहारं द्वितीयमाख्यात् कथं न शुन्यमनाः / ध्वनि ममाहसमूहस्य चात्राप्रकाशितस्पोक्तिराख्याति // 33 // चैत्यनिवासिभिरपि तन न्यषेधि किं वल्लभेन भणितं नु / कि चैत्यवामि-चैत्ये महं विकीर्षाऽभवत्तस्य // 34 // मुनि चन्द्रशिष्ययुग्मे कलकदानं स्वभक्तवश्यत्वे / स्वोत्कर्षान्यापकर्षकृते खराणां स्वभावोऽयम् // 35 // श्रीमन्मुनि वन्द्रसरिस्तकसिद्धान्तवित कथं तस्य / शिष्यो सिद्धान्त थं तस्यागातां समापे नु // 36 / / मृत्युविषये यथाऽस्य विपर्ययो मासवर्षयोतिः / स्वस्य तथा षष्ठे श्रीवीर कल्याणकेऽप्यभवत् // 37 // संहननम स्थिनिचर्य सिद्धान्ते कथ्यते तथाप्यस्य / महती भ्रान्तिर्जाता यच्छक्ति प्राह स्वग्रन्थे // 38 // मलयगिरीशैः स्पष्टं जीवाभिगमस्य विवरणे ख्याता / तुर्योपाङ्गस्य तथोत्सूत्रोदितिरस्य तद्विषये // 39 / / P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner