________________ गणधरसार्धशतक-समालोचना / नवोत्तसं धुलेवस्य केशरीयं जिनं मुदा / चारित्रसिहमिथ्योक्ति दशगामि सुबुद्धितः // 1 // गणवरसार्धशतकगं प्रकरणं तेन यत् कृतं मत्या / तद्गतमशेषमेष हितबुद्धयाऽऽलोचयाम्यत्र / / 2 // गदितं यत्तेन वावनं सूरीणां बर्धमानसम्झिनाम् / / प्रवचनसारादिगानां गाथानां तन् न युक्तिमद् भवेत् // 3 // प्रवचनसारो हि परिमिः विहितः श्रीनेमिचन्द्रमुनिधुर्यैः / पश्चात् तत्तद्वाचनमसम्भवि स्यात् कथं तेषाम् // 4 // पत्तननगरे गमनं जिनेश्वराणां मतं तु परीणाम् / / अनुवर्धमानमरेः पार्थक्यात् सङ्घतिलकेन / / 5 // अत्र तु सहैव तेषां खाष्टवियदिन्दु 1080 सम्मिते वर्षे / गमनं मतं न च तदाऽजीविषुर्वर्धमानविदः // 6 // घरा वार्याः पक्षं पूर्व मण्डनको व्यधुश्च त्ये। वासस्य तन युक्त यन्नासन् ते तदा विज्ञाः / / 7 // सत्सु च मुनिपेषु विज्ञाः वर्धमानेषु खरतरं विरुदम् / दास्तेभ्यो न मता जिनेश्वराः प्रज्ञया बहुलाः // 8 // राष्पकतो वा विजयो विद्यमानेषु गुरुषु सङक्रामेत् / छ / कृतो यथाऽतो स्वामिन्येवेष्यते तत्वात // 9 // P.P. Ac. Gunratnasuri MS in Gun Aaqadhak Trust ned by CamScanner