________________ आगमोद्धारककृतिसन्दोहे भावाः सामयिकाः सर्वे दीर्घकालं श्रिता अपि / आरम्भः समयेऽन्तान पृथक तज्जैनशासनम् // 69 // पञ्चैते विगमे मेदा, नानास्था भिनकालतः / नानाघोषा व्यञ्जना च ध्रुवा नवपदी पुनः / / 70 // एवं भवस्य मोक्षस्य रूपं गीतं जिनेश्वरः। गणेशिनों पुरस्ते च द्वादशाङ्ग श्रुतं व्यधुः / / 71 // लोकायाः सप्ततिश्चार्थी औपपातिककीर्तिताः / तृतीये तु पदे ध्रौव्येऽ-हद्विरुक्ता गणेशिनाम् // 72 / / लोकानुभावता इयेषा यथा लोकादिसंस्थितौ। तथा शुभाच्छुभं कर्मा-शुभाद्योगात् परं पुनः / / 73 // नित्यत्वादेवमर्थानां द्वादशाङ्ग श्रुतं ततः / वाच्यार्थापेक्षया नित्यं रचना शब्दरूपतः / / 74 // उत्पाद-नाश-ध्रौव्याणा-मेवमाकर्ण्य सिद्धिदं / रूपं गणधराः सर्वेऽप्यानन्दाद् द्वादशांगभाः // 75 // @XXXXXXXWWWWWWXXXVXDYO पू० आगमोद्धारक-आचार्यप्रवर-श्रीआनन्दसागरपरिकृता / त्रिपदी-पञ्चसप्ततिका समाता ORNITO P.P. Ac. Gunratnasuri M un Gun Aaradhak Trust ned by CamScanner