________________ त्रिपदीपश्चसप्ततिका मा नराः (पुनः) सिद्धि यान्ति षटकायगः पुनः। Aष्टम्भो न तत्सिद्धि-मगुः सर्वेऽपि देहिनः / / 59 // मोहप्राणानि कर्माणि मृतान्यस्मिन् गते पुनः / यावदन्त्यां गुणणि मृतकर्मप्रमारणम् // 6 // जादीन द्वादशान्त्ये सयोगेऽन्त्ये सदादिकान् / समुद्घातेन निघ्नन् स्या-म्रियमाणस्य मारकः / / 61 // संसारप्राणभन्नक-मप्यषु कमे तन्मृताः। सर्वेऽयमी भटः पापा नियमाणं मृतं ततः // 62 // एवं सत्यपि कालोन विलम्बयति देहिनम् / तत्पृथक् स्थायितैषा न परा यत् सर्वमोक्षगाः // 63 / / अनादिकालतो जीवा बद्धकर्मप्रवेदनाः / वेदितानां क्षयो नूनं निस्सताकः परं न सः // 64 // नितरां जरणं तद्यत् स्यानिःसत्ताकनाशनम् / / वस्तुतस्तद्वान्मुक्तः प्राणी वाचिकनिर्जरः // 65 // अयोगिनि न योगाना-मेकायं रोधनं तथा / योगाभावेऽप्यधीशास्ते कुर्वते कर्मनाशनम् // 66 // श्रेण्या प्रागेव सर्वाणि कर्माण्यावर्जीगः प्रभुः / छत्वा खय्याणि शैलेशी समाश्रयति केवली / / 67 // भवान्त्ये सर्वकर्माणि शरीराणि च सर्वशः। नेशुरेषां ततोऽत्रैव जीणं तु जीर्यमाणकम् / / 68 // P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner