________________ भागमोद्धारककृतिसन्दोहे कश्चिदेवाऽत्र जीवः स्याल्लघुक्षपणविश्रमी / परं नासम्भवस्तस्य ततो दाहः स्थितः क्वचित् // 49 // दुःखमूलो भवोऽनादि-र्भवः कर्मनिदानकः / कर्माणि मोहमूलानि दाहोऽतोऽस्य मतो बुधैः // 50 // कर्मकाष्ठोच्चये वह्नि-स्तपसो न परो भुवि / तपोऽपि ध्यानवेशयं क्षपकश्रेणिगं च तत् // 51 // छेदकानामसङ ख्योऽशः कमैंधोदाहको भवेत् / कालेनानादिनाऽनन्त-स्तथा जाता: शिवाध्वगाः // 52 // अनन्तः कर्मभिर्बद्ध-स्तैजसैः कार्मणैस्तथा / सदाऽङ्गी तेन वृत्तान-स्थो न सूचिस्ततोऽपि च / / 53 // निगोदजीवगोलानां ततो वृत्तावगाहना / विहाय लोककोणादि-भागान् लोकेऽत्र गोलकाः // 54 // अस्पृशन् मध्यमंशं न कोऽपि लोके निगोदगः / . असंख्यास्तादृशो लोके गोलाः सोऽनन्तजीवकः / / 55 // प्रतिगोलं वगाहाः स्यु-रसंख्या निगोदा गतसंख्यकाः / व गाहेऽनन्त जीवाश्च निगोदे चूर्णपूर्णवत् / / 56 // अनन्तांशो निगोदस्य गन्तुमर्हति निवृतिम् / नासंख्यांश क्वचित् काले भव्यच्छेदस्ततो न हि / / 57 // व्यवहारे स्थितः सिध्येबानन्तास्तद्गतासवः / एक षटकायावस्थितिनित्या जीवोच्छेदो न तद ध्र वम् // 58 // P.P.AC.GunratnasuriM.S in Gun Aaqadhak Trust ned by CamScanner