________________ जिन - महिमा स्वामि स्तुभ्यं नरत्वेनाभयस्थान समर्पितम् / तदैव तवया दग्धं, कैर नीतिवान् कथम् // 9 // यावज्जीवमदा धर्म-मग्लान्या भाषयाऽऽर्यया / न चेत् सोऽणुः शिवे किं न यथा दानं तथा फलं // 10 // एका ते निष्फला नाथ ! देशनाऽऽश्चर्यमन्तिमम् / निष्फलं त्वां शिवे दृष्ट्वा वच्म्यशेषास्तथाविधाः // 11 // केवलज्योतिषा लब्धा अर्था नाथ ! प्ररूपिताः / तर्कावेशो न नोऽस्त्यत्रान्धानां यद्वत् परेक्षिते // 12 // तथापि ते समादेशो विनियोगविधौ परः। तसरेषां प्रसिद्धयर्थ तोवेशात् प्ररूपणा // 13 // अदृष्टपरपारत्वादनन्तं सर्ववादिनाम् / आकाशं लोकमाहात्म्यं तजीवाणुसमागमः // 14 // ऊर्ध्वलोके शुभोऽणूनां प्रमावोऽधस्त्वशोमनः / पुण्यप्रकर्षमाजस्तद्देवा नैवाधोभुवस्तले // 15 // अनल्पजीविता-नित्यजीवनाश्च समे त्विमे / पुण्यपापप्रकर्षात्त-भवास्तद्भस्ततस्तताः // 16 // नरा मध्यमकर्माणस्तियश्ची जीवितप्रियाः। तत्तेषां धाम तैरश्चमेकाक्षा लध्वशोभनाः // 17 // कर्माणुतारतम्येन भविनां विविधा गतिः / लोके समस्तकर्माणून् , (मुक्त्वा) मुक्ता लोकाग्रगामिनः // 18 P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ed by CamScanner