________________ 44 आगमोद्धारककृतिसन्दोहे लोकायं सिद्धानां स्थानं तनियमतः समे सिद्धाः / ____तल्लोकायमुपेताः सिद्धा नम्यन्त इह सर्वे // 19 // संसारोऽयमनादिः परम्परं निश्चितास्ततः सिद्धाः। तत्ते परम्परगतास्तान् नमस्कुवते धीराः // 20 // पीयूषं सममूहते विषलवैः साम्यामृते ते रता / यद्भावेऽविषमं परं समतया नैवोहते संवतिम् / तुल्यामाश्रवसञ्चयेन विषम संसारपातं नयन् / मोक्षत्वेन बुधः समेति मनसा पीनो वचस्ते पिवन // 21 समः स्त्रैणे ताणे कनक-उपले दुःखसुखयोः, समाधौ लीनात्मा भवति न खलु मिथ्यात्वसुदृशोः / यदेतत्साम्यं स्याद् भवजलधिपातप्रतिभयं, ततो ये त्वामाहुः परसुरसमं ते न महिताः // 22 // सर्वागुतो धाम महाद्भुताना, त्वत्तोऽपरो नास्ति जगद्विमो! भुवि गतक्रियः सर्वगतिक्रियः सदा, विदर्शनश्वासि समस्ती // 23 // परैचिदानन्दरसेन मुक्ता, मुक्तिस्तदीयाप्तजनेषु घुष्टा / परं त्वदीयैस्तु विदां समक्षं, घुष्टः क्रियामात्रविहीन ईशः // 24 // विधेनिषेधस्य च ये त्वयोक्ताः, पुरो मुनीनां नियमा विचित्राः। परं पदं प्राप्य जिन ! त्वया ते, दूरीकृतास्ते किम इन्द्रजालम् / / 25 जीवः स्वकीयाप्तयुजि क्रियायाः, प्रामाण्यतो वीर्यवलं युनक्ति / भवास्त्वयोगोऽमितवीर्ययुक्तः कथं परेषां गमनीय ईशः // 26 // P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner