________________ श्रमण-दिनचर्या गीतार्थश्च विहारोऽपरस्तु गीतार्थमिश्रितो भवति / गीतं तु सूत्रमुक्त, जघन्यतोऽप्यादिमाङ्ग तत् // 398 // तद् द्वादशाङ्गमुत्कृष्टतोऽनयोर्मध्यगं तु मध्यमतः / ___ अर्थः सूत्रव्याख्या, गीतेनार्थेन युक्तो यः // 399 // तनिश्रया विहारो, युक्तो गच्छस्य बालवृद्धयुजः / __ अप्रतिबद्धस्य सदा, द्रव्यादिचतुष्कमाश्रित्य ।४००।युग्मम् नवभिः कल्पो मासैर्भवति चतुर्भिर्नभोनभस्यायः। तत्र च संस्तरकपदप्रोञ्छनकादेर्न परिभोगः // 40 // पङ्कापनयनहेतोः, पादप्रतिलेखनी घना मसृणा / . प्रतिसंयतं निषद्या, बद्धा ध्रियते रजोहरणेन // 402 / / अभितो नखसंस्थाना, प्लक्षोदुम्बरवटादिकाष्ठमयी। एकाङ गुल-विस्तारा, वितस्तिमाना प्रमाणे सा॥४०३।। यतिनां फलकं शय्याऽऽसनं तु वर्षासु पीठफलकादि। शेषसमये हि संस्तरपादप्रोञ्छनकपरिभोपः // 404 // अस्मिन् वर्षाकल्पे, विधि (विविध) तपोऽभिग्रहेषु यतितव्यम् / ___ पञ्चकहान्या जाते, पर्युषणामहे विशेषोऽयम् // 405 // आगमोद्धारक-आचार्य-प्रवर-श्रीआनन्दसागरमरि पुङ्गवगुम्फिता श्रमण-दिनचर्या समाप्ता. LOPMENTONINAKAWADKUDEARTEDEX P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust