________________ आगमोद्धारककृतिसन्दोहे आवश्यकी विधेया, गमने नैषेधिकी पुनर्विशता / कार्य प्रविधातुमभीप्सितमापृच्छा गुरोः कार्या / / 388 // पूर्वनिरूपितेन च, पूर्वनिषिद्धन वा सतोत्पन्न / ____ कार्ये पुनगुरोः पृच्छा प्रतिपृच्छा जिनरुक्ता // 389 // सा छन्दना यदशनादिके गृहीतेऽर्थ्यते मुनिर्भोक्तुम् / अगृहीत एव तस्मिनिमन्त्रणामाहुरहेन्तः // 390 // यद्गम्यते बहुश्रुतमूरिसमीपे विमुच्य निजगच्छम् / सम्यग्ज्ञानादित्रयलाभार्थ सोपसम्पदिति / / 391 / / सामाचारी दशधाऽपि चक्रवालेति सज्ञया गदिता। चक्रमिव येन वलते भ्रमति प्रतिपदमहोरात्रम् // 392 / / सामाचारी दशधाऽन्यापि प्रेक्षा प्रमार्जना चैव / भिक्षेर्यापथिकी लोचनानि भोजनविधिः षष्ठी // 393 // मात्र विचारौ स्थण्डिलमावश्यक (मार्जनादिक) विधानम् / एषापि यथास्थानं, विवृता दशधाऽपि पूर्वत्र / 394 / / इति दिनकृत्यं कुर्वन्नवभिः कल्पैः सदाऽपि विहरेत / तत्राष्टमासकल्पास्तेषु न पीठादिपरिभोगः // 395 // विजिहीर्षवस्तु वार्षिकमासिककल्यावसानदिवसेषु / पीठादिकं समर्योपग्रहिकं सर्वमुपकरणम् // 396 // शय्यातरमापृच्छय, प्रमृज्य वसतिं तृतीयपौरुष्याम् / विहरन्ति पथि तु दरे, प्रथमे प्रहरे द्वितीयेऽपि // यम्मम्।। P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner