________________ भागमोद्धारकंकृतिसन्दोहे तिष्ठन्ति पञ्च पुरुषाः, यत्र ज्ञानादिरत्नसेवधयः / तद्गच्छनिश्रयाह, कदा विधास्यामि विधिपक्षम् // 36 पृथ्वीपतिः कुमारो, मन्त्री सेनापतिः पुराऽऽरक्षः / __ पञ्चभिस्ते राज्यं, यथा प्रधानर्भवति मुदितम् / 369 // तद्वत् प्रवराचार्यो-पाध्याय-प्रवर्तिनस्तथा स्थविरः / यत्र गणावच्छेदी, पञ्चैते सन्ति स हि गच्छः // 370 विश्राम्यन्ति गणधराश्चतुर्थयामे तु जागृयः सर्वे / वैरात्रिककालाऽऽदानपूर्वकं कुर्वतेऽध्यायम् / / 371 // ग्राह्योऽर्धरात्रिकस्यासनः प्राभातिकस्य चासनः / सरकार मुनिना कालो वैरात्रिक इतिसिद्धान्तपरिभाषा // 372|| साधु चैत्रे शुत्रयोदशीप्रभृतिके दिनत्रितये / कायोत्सर्ग कुर्यादचित्तरजसोऽवनमनार्थम् / / 373 / / स्वाभाविक पतत्यपि, रजसि स वाते समीररहितेऽपि / नं प्रमादरहितो, यावद्वत्सरमधीयीत // 374 / / शुचिकार्तिकयोर्मासे, सितभूतेष्टाप्रभृत्यहस्त्रियम् / प्रतिपदवसानमध्येतव्यं, न यतोऽत्र जीववधः // 375 // एवं प्रतिपदन्तमाश्विने चैत्रिके च नाध्येयम् / / द्वादशदिनानि यावत्, त्रं सितपश्चमीप्रभृति // 376 / / ऋतुबद्धकालमपास्य जीवघातादिदोषसम्भवतः।। बहुवर्षासमये क्षालयन्त्युपधिमखिलमपि यत्नात् / 377 P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner