________________ आगमोद्वारककृतिसन्दोहे नत्रोपविश्य निलेपनाय गृहणाति लेष्टुशकलानि / प्रस्फोटयन्ति च यत्नान जायते येन जन्तुवधः // 308 तत्र स्थाने पश्येवं सागारिकं द्रुमादिस्थम् / गत्वा दरीगतमथो, गमनादि विधायिनं तिर्यक // 30 // कृत्वा स्थण्डिलभूमेः संदंशकयोश्च यत्नतः प्रेक्षाम् / तहवतामनुब्रापयेदितरथा छलादि स्यात् / / 310 // उत्तरमुखो यदि दिवा, भृत्वा दक्षिणमुखो निशायां तु / लघुवन्दनेन निगदति, तनुसङनां व्युत्सृजामीति 311 दक्षिणहस्ते मात्रकमुपकरणं वामजानुनि न्यस्य / वामगर्लेष्टुमिरुचारं व्यत्सृजेत् साधुः // 312 / / सूर्यपुरयोन देयं, पृष्ठं यस्मादवर्णवादः स्यात् / पवने पृष्ठगतेऽशासि म्यर्घाणस्य बिडगन्धात् // 313 // वर्धिष्णुच्छायायां, संसक्तपुरीपमुन्मृजेत्साधुः / तदभावे तूष्णेऽपि, व्युत्सृज्य मुहूर्तकं तिष्ठेत् // 314 / / नस्मिन्नन्यम्मिन्वा, देशे पुतमनं विधायाथ / लघुवन्दनेन निगदति, कुर्वे निर्लेपनादीनि // 315 // निर्लेपनां प्रकुर्यादुड्डाहमयाददूरदेशस्थः / प्रासुकपयसस्तिमृभिः प्रसूतिभिरथ लेपकृत्यं च।३१६।। यदि पश्यन्ति गृहस्याः प्रत्येकं मात्रकाण्युपादाय / आचामेयुमुनयस्तदा सशब्दं प्रचुरपयमा 1.317 / / दाक्षिणादनेन निगदति, दक्षिणमुखी निश P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust