________________ श्रमण-दिनचर्या पूज्ये उत्तरपूर्वे निशाचरेभ्यो भयं च याम्यायाम् / सुक्त्वा दिशा त्रयमिदं स्थाण्डलभूप्रेक्षणं कुर्यात् / / 299 / / अनापातमसंलोकं परस्यानोपघातिकम् / समं चाझुषिरं चैवाचिरकालकृतं च यत् // 30 // विस्तीर्ण दरावगाढमनासन बिलोज्झितम् / प्राणवीजत्रसत्यक्तं स्थाण्डिलं दशधा मतम् // 301 / / स्थण्डिलभुवां चतुर्विंशतिः सहस्राणि भङ्गका एषाम् / ते त्वेकशुद्धभङ्गकसहिताः परिपूर्णतां यान्ति // 302 // उभयमुखे दू राशी तत्रायो यः स आद्यसंयोगः। 5. स च संयोगो भक्तोऽधस्त्याकानन्तरेण ततः // 303 / / लब्धे भागहाराकोर्ध्वगताङ्कहते भवेदिहाङ्को यः / (स पुन द्वतीयी कः संयोगः) दशसंयुक्ता द्विशती शतद्वयी सद्विपञ्चाशत् / 304 / द्विशती दशभियुक्ताऽष्टकसंयोगे शतं सविंशतिकम् / (1) चत्वारिंशत्पश्चाधिका दशैकश्व संयोगः // 305 // एको दशपदशुद्धो द्वितीयको भङ्गः (1) / 10 45 120 210 252 210 120 45 10 1 1023 देशविशुद्धाः शेषा, भङ्गसहस्रश्चतुर्विशः // 306 // स्थण्डिलमुवामभावे कुर्वीतोचारकायिकादीनि / स्मृत्याऽऽधारद्रव्यं, धर्माधर्मास्तिकायादि // 307 // P.P. Ac. Gunratnasuri M. in Gun Aaqadhak Trust led by CamScanner