________________ आगमोद्धारककृतिसन्दोहे सूरेः पात्रं प्रथमं भिन्न प्रक्षाल्य शेषपात्रेषु / पूर्वं यथा विशुद्ध कल्पो देयस्ततोऽन्येषाम् / 289 // उद्धरितं यदि कथमपि, तत्तु परिष्ठापयन्ति विधिनैव / - निपुणाः शैक्षा अतथाकरणे चोड्डाहमुखदोषाः // 290 / / निर्जन्तुस्थण्डिलगमनपूर्वकं रक्षया समाक्रम्य / ___ व्युत्सृष्टं त्रिविधेनेत्येवं विश्रावणं कार्यम् / / 291 / व्रणलेपाक्षोपाङ्गम्रक्षणवत् प्राणधारणामात्रम् / . भुक्त्वा देयं लघुवन्दनं ततः कल्पतेपादि / / 292 / / कुर्वीतेर्यापथिकीप्रतिक्रमण-चैत्यवन्दने तदनु / म चितिकर्मदानपूर्व, प्रत्याख्यानं विधातव्यम् / / 293 // संशोध्य पात्रबन्धनं, पात्रं निर्माज्य तेन बद्ध्वा च / ___ संस्थाप्येच्च विधिना यावत्प्रतिलेखनासमयः // 294 // पटलानि पात्रवन्धोऽथवापि कल्पः प्रमादयोगेन / कथमपि खरण्टितः स्याद्विधिना प्रक्षालयेत्तानि // 295|| प्रथमं निर्माज्यन्ते चीवरखण्डेन सर्वपात्राणि / तन्नित्यं प्रक्षाल्यं कुत्सादिदोषघातार्थम् / / 296 / / उच्चाराय यतिजनो जिगमिपुरेकं मुनि विसुश्चेत / वसतौ परं युवैको बालो वृद्धश्च न विमोच्यः / 297 // आवश्यकी भणित्वाऽत्वरमाणो युगलितो रहितविकथः / - जलमात्रकं गृहीत्वा स बहि वि याति समितात्मा / 298 P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust