________________ श्रमण-दिनचर्या कोशद्वितयादर्वागानेतु कल्पतेऽशनप्रभृति / / ____तत्परतोऽप्यानीतं, मार्गातीतमिति परिहार्यम् // 279 / / द्वात्रिंशवाष्टाविंशतिश्च कवलाः प्रमाणमाहारः / __ तदतिक्रमे प्रमाणातीतं साधोतिन्याश्च / 280 // भक्तमशुद्ध कारणजातेनात्तमपि भोजनावसरे / त्यजति यदि तदा शुद्धो, भुञ्जानो लिप्यते नियतम् / 281 अर्धमशनस्य सव्यञ्जनस्य देहे जलस्य चांशी द्वौ / न्यूनं षष्ठं भागं कुर्यादनिलानिरोधार्थम् // 282 / / भुङ क्ते स्वादमगृह्णन्न लम्बितमद्रुतं विशब्दं च / केसरिभक्षितदृष्टान्ततः कटप्रतरगत्या वा // 283 // जम्बुककाकोपमया यो भुक्त्वा भक्तमविधिनाऽन्यस्मै / दत्ते यो गृह्णाति वमनादि स्यात्तयोर्दोषः // 284 / / आवश्यकेऽपि भणितं द्वावप्येतौ गणाद् बहिः कार्यो / अपुनःकरणतयाऽभ्युत्थिते तपः पञ्चकल्याणम् / / 285 / / भुक्ते द्विदले निर्लेप्य, मुखं कर पात्रकं च दध्यादि / पात्रान्तरेण वाऽश्नाति भोज्यमादौ सदा मधुरम् / 286 / / परिशाटिरहितमभ्यवहरेत्तथा सर्वमन्त्रमरसमपि / ' न ज्ञायते यथा भोजनप्रदेशस्तदितरो वा // 287 / / पात्राणां प्रक्षालनसलिलं प्रथमं पिबति नियमेन / - संशोध्याऽऽस्यं प्रक्षालयन्ति पात्राणि बहिरेत्य // 288 / / P.P. Ac. Gunratnasuri M.Scanned by CamScanner Trust