________________ श्रमण-दिनचर्या निचयो. पिण्डेषणावदेवं, या पानपणाऽपि सप्तविधा / केवलमिहाल्पलेया, सौवीराचाम्लकप्रमुखा // 259 / / आदाय मधुपवृत्त्या, पिण्डं वसतो प्रविश्य गुरुपुरतः / नपेधिकीति जल्पनीयोपथिकी प्रतिक्रामेत् // 260 // कायोत्मर्गे मिक्षाऽतिवारजातं विभाव्य निश्शेषम् / गमनागमने आलोचयेत्तथा भक्तपानादि // 261 // तदनु दुरालोचितभक्तपानशोषननिमित्तमुच्चार्य / गोचरचर्यादण्डकमुत्सर्गे चिन्तयेदेवम् / / 262 // 'अहो जिणेहिं असावजा, वित्ती साहूण देसिया / मोक्खसाहणहेउस्स, साहुदेहस्स धारणा / / 263 / / (द.अ.५) उद्योतपठनपूर्व, प्रत्याख्यानस्य पारणं कुर्यात् / तदनु रजोहरणेन, प्रमाजयेन् मोलिभालतलम् // 264 // मुस्ते पात्रेऽपरथा स्वेदः संपातिमादि वा पति / प्रेक्ष्य भुवं मण्डल्या, पात्रं मुक्त्वा स्तुयाद्देवम् / / 265 // कुर्याजघन्यतोऽपि, स्वाध्यायं श्लोकषोडशकमानम् / विश्राम्येत क्षणमथ, देहे तप्तेऽन्यथा रोगः // 266 // बाहुमुनिमलदेवक्षत्रियघृतवस्त्रमित्राणाम् / चरिवानि मनसि कृत्वा, विदधीत च्छन्दना यतिनाम् / / बालग्लानादीनां, कुर्वीत च्छन्दनां विशेषेण / प्रतिलिख्य वदनमाननपटेन लघुवन्दनं दद्यात् // 268 // P.P. Ac. Gunratnasuri M. un Gun Aagadhak Trust ned by CamScanner