________________ 24 आगमोद्धारककृतिसन्दोहे आधाकर्म विभागोदे शिककर्मान्तिमास्त्रया भेदाः / अथ पूतिकर्ममिश्र, प्राभृतिका बादरा या च // 229 / / अध्वपूरक एतेऽष्टावप्यविशोधिकोटिरस्यार्थः / एतत्कोटिरवयवस्तन्मित्रं शुद्धमपि पूति // 230 // न क्रोणाति न पचति च, न हन्ति न च कारणादनुमतेश्व। पिण्डैषणात्र सर्वा, नवकोटिष्याशु समवैति // 231 / कोणगबेलिचतुष्कं, द्वे गुरुवेल्यौ च पृष्टवंशश्च / सप्तभिरेभिः स्वार्थकतेर्वमतिमूलगुणशुद्धा // 232 // उत्तरगुग द्विभेदास्तत्रैके सप्तमूलपूर्वपदाः। __ अपरे विशोधिकोटी, स्युरुत्तरोत्तरगुणा अष्टौ // 233 // बेल्योस्तिर्यगुपरिगतवंशा आच्छादनं च पाश्र्वाणाम् / बन्धश्च कम्बिकानां दर्भाद्याच्छादन चोर्धम् / / 234 / / कुड्यानां लेपो द्वारविधानं भूमिकासमीकरणम्। सप्तभिरात्मार्थकृतैः, शुद्धा मूलोत्तरगुणैः स्यात् / / 235 / / उद्योतिता धवलिता, सम्मृष्टा वासिता कृतवलिश्च / ___सिक्ता लिसा धूपायितेति सा शुद्ध कोटी स्यात् / / 236 / एवं च दोषरहिता, स्त्रीपशुपण्डकविवर्जितां वसतिम्। ___ सेवेत सर्वकालं, विपर्यये दोषसम्भूतिः // 237 / / संस्थाप्य ग्रामादिषु, वृषभ दीधींकवानिमैकपदम् / अधिनामकटिनिविष्टं, पूर्वपखं वसतिरादेया // 238 // P.P.AC.GunratnasuriM.S Gun Aaradhak. Trust by CamScanner