________________ आगमोद्धारककृतिसन्दोहे स्वपरग्रामानीतं, यतयेऽभिहतं द्विधेह तत्रैकम् / अज्ञातमभिहृततया, प्रच्छन्नं प्रकटमितरस्तु / / 168 / / आचीणं त्वानीतं, हस्तशतान्तहत्रितयमध्ये / ___ तत्रैकस्मिन् भिक्षाग्राह्य पयुक्तो द्वयोरपरः / / 169 / / उद्भिन द्वधा स्यात्तव जतुच्छगणकादिपिहितं सत् / __उद्घाट्यते मुनिकृते, तत्पिहितोभिन्नमतिदुष्टम् / 170 तत्तु कपाटोनिन, यद्दत्तकपाटकेऽपवरकादौ / मुनिदानाय कपाटावुद्घाट्य गुडादिकं दत्ते // 171 // ऊर्ध्वाध उभयतिर्यग्देशे विषमे स्थितं तु भक्तादि। करदुर्ग्राह्य दत्ते, मालापहृतं चतुर्भेदम् // 172 / तत्रोचं शिक्यकगृहमालायधस्तु भूमिगृहमुख्यम् / ___ उभयं मञ्जूषा-कोष्ठकादि तिर्यग्गवाक्षादि // 173 // आच्छेद्य भृत्य१ कुटुम्ब२ सहचरेभ्य३ स्त्रिधा यदाच्छिद्य / ___दत्ते स्वामी राजा, प्रभुगृहेशश्च दस्युश्च // 174 // दिशति बहुस्वाधीनं, यदेक एवानिसृष्ठमाहुस्तत् / ___ तत्साधारणकोल्लगजभिदाभिस्त्रिधा तत्र // 17 // आनीय हङ्गेहादिस्थं साधारणं ददात्येकः / तिलकुट्टितेलवसनाशनादिकं तद्भवेदेकम् // 176 / / गोष्ठिकभक्तं चोल्लकमेकस्य प्रविशतो द्वितीयं तत् / जास्तु गनस्तभक्तमिभनृपादत्तमपरं स्यात् / / 1 P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner