________________ आगमोद्धारककृतिसन्दोहे अशचिलवेनेवाधाकांशेनापि युक्तमशनादि / शुद्धमपि भवति पूति, त्याज्यं तस्मादिनत्रितयम् / 148 तद्द्व धैर्क सूक्ष्मं, या क्तं कर्म गन्धधूमाद्यः। . तददुष्ट स्थूलं स्यात्, द्विधोपकरणेऽशनादौ च // 149 / / तत्राधाकर्मवत्पात्राघु पकरणसंस्थितं प्रथमम् / तत्कल्प्यं यदि तेभ्यः, पृथककृतं स्वार्थतो गृहिणा / 150, पात्रान्तरे विनिहितं, कर्माशनपानलेशलिप्त यत् / तत्पूत्यशुद्धमथ पिठरकादिकल्पत्रये शुद्धम् // 15 // स्वार्थाय यावदर्थिकपाखण्डिकयतिकृते च मिश्रतया। यत्प्रथममुपस्क्रियते, त्रिविधं तन्मिश्रजातं स्यात् / 152 / स्थापना त्रिविधाऽऽधारकालद्रव्यविमेदतः। द्वौ द्वौ भेदौ मतौ तस्यास्त्रिविधाया अपि क्रमात् / 153 // साध्वर्थ स्वस्थाने, चुल्लीस्थाल्यादिकेऽपरे स्थाने / सुस्थितकपटलकादौ, यद् देयं स्थाप्यते वस्तु // 154 // साधारतोऽथकालात, यावद् द्रव्यस्थिति चिराद् ज्ञेया। अपरा स्वित्वरकालं, गृहत्रितयमन्तरा कल्प्या // 155 / / द्रव्यतया तु द्विविधा, क्षीरादिपरम्परा भवेदेका। अपरा वनन्तरस्थापना यदाऽल्पादिकं ध्रियते // 15 // स्वल्पारम्भा सूक्ष्मा, प्राभृतिका बादरा महारम्भा।। प्रत्येक चोपकणावष्णतया तथा दुधा॥१५७।। P.P. Ac. Gunratnasuri M. in Gun Aaqadhak Trust ned by CamScanner