________________ / श्रमण-दिनचर्या कन्यपि मिक्षा दत्ते, पुण्यार्थ यावथिकेभ्यो यत् / - ओपेन स्वपस्पृथक् प्रविभवना भावरूपेण // 138 // ओधेन तदौदेशिकमथ वीवाहादिषद्धरितमन्नम् / पत् कल्पितं पृथग दातुमाभिहितं तद्विभागेन / / 139 / / उदिष्टं च कृतं कर्म, तत्रिधा तत्र कथितमुद्दिष्टम् / ___यत् स्वार्थसिद्धमशन, शेष दातु पृथगकल्पि / / 140 // तदभिदधे कृतसङ ज्ञकमुद्धरितं यत् सदोदनप्रमुखम् / भिक्षार्थिभ्यो दातु, कृतं करम्भादिरूपतया // 141 // मोदकचूर्णिप्रमुखं, शेषं यन्मोदकादिरूपतया / क्रियते पुनरपि गुडपाकदानमुख्येन तत्कर्म // 142 / / त्रिविधमपि प्रत्येकमिह विभागौद्द शिकं चतुर्भेदम् / ' उद्देशसमुद्दे शावादेशोऽपि च समादेशः // 143 / / क्रमतोऽपि यावदर्थिकपाखण्डिश्रमणवर्गनिम्रन्थान् / सङकल्प्य दानविषयानुद्देशाद्या अमी भेदाः // 144 // अस्मिन् द्वादशमेदेऽष्टासु स्वार्थकतमेव संस्क्रियते / पूर्वत्र तु साध्वर्थ, कृतमित्यनयोविशेषोऽयम् / 145 / अविशोधिकोटिभक्तायक्यवसम्पर्कतो विशुद्ध यत् / / पूतीभूतं भक्तं, क्रियते तत्सूतिकर्म स्याद् // 146 // प्रथमदिवसे तदाधाकर्म स्यात् साधवेऽध यत् क्रियते / कर्माशयुतं पात्रं, त्याज्यं दिवसत्रयं पूतः // 147 // P.P.AC. Gunratnasuri M.S in Gun Aaradhak Trust I by CamScanner