________________ आगमोद्धारककृतिसन्दोहे स्वरूपमिदम् // 128 अध्यवपूरक१६ इत्युद्गगमाभिधाना भवन्त्यमी दोषाः / / षोडश गृहस्थविहिता एषां क्रमतः स्वरूपभिनय आधाऽशनादिकणिधान साधवे तया क्रियते। यत्पाकादि तदाधा-कर्माहारोऽपि तद्योगात् // 129 // आधाय मुनि प्रणिधाय क्रियते यत् सचेतनमवित्तम् / ____पाको यदचित्तस्य च, निरुक्तिवशतस्तथा तदपि // 130 / यद्वाऽधः कर्म मुनि नरकेऽधः संयमाञ्च कुरुते यत् / आत्मघ्नं वा तद् यत्, कर्मभुजो हन्ति चरणं स्वम् / 131 // स्पृष्टादिना प्रकृत्यादिना च साधुर्यदप्रशस्तानि / आत्मा कर्माण्यष्टौ, बध्नाति तदात्मकर्म स्यात् / 132 // विष्ठावमथुगवामिषसममिदमिति पात्रमपि युतं तेन / पूर्व करीपवृष्टं, कृतत्रि कल्पं च करप्यं स्याद् // 133 / / चरणोपघातकत्वादस्यास्ति मुनेन चौघतो ग्रहणम् / अपवादपदे त्वस्ति, द्रव्याचाश्रित्य यत उक्तम् // 134 // "संथरणमि असुद्धदहावि गिण्हंतर्दितयाणहियं / आउरविरतणं, तं व हियं असंथरणे" // 135 // उद्देशः साध्यादिप्रणिधान सत्प्रयोजनं तेन / मित कौशिकमोवेन विभागतो द्वधा / / 136 / कथिदनुभूतदुर्भिक्षानुभुक्षा प्राप्तकालसौख्यः सन् / साधारब्धे पाके, प्रचुरतस्तन्दलान क्षिप्ता 12 P.P. Ac. Gunratnasuri M.Scanned by CamScanner rust