________________ श्रमण-विनचर्या शय्यातरपिण्डोऽयं, लिङ्गस्थस्योज्यतस्तददतो वा। चारित्रिणोऽप्पचारित्रिणोऽपि वज्या रसापणवत् / 118 प्राभातिकमावश्यकमन्यत्र विधीयते यदि सुविहितः / यदि जाग्रियते च तदा ग्राह्योऽयं द्वादशविधोऽपि / 119 / श्रीकृषभवीरवज्यं, जिनैर्विदेहोश्च लेशेन / अपि कर्म वरिमतं, पिण्डः सागरिकस्यायम् // 120 // * अशिवे रोगे च भये, निमन्त्रणे दुर्लभे तथा द्रव्ये / प्रद्वषे दुर्मिक्षेऽनुज्ञातं ग्रहणमप्यस्य // 121 // अस्थापि ग्राह्यमिदं, डगलकमलकतणानि रक्षादि / सोपधिशैक्षः शय्यासंस्तरको पीठलेपादि // 122 / / पादप्रोञ्छनमशनादिचतुष्कं वस्त्र कम्बलौ पात्रम् / __ इति नृपपिण्डोऽष्टविधो, वर्णः प्रथमान्त्यजिनसमये / / तस्य हि पिण्डो वयॊ यो राज्यं पञ्चभिः सह करोति / नृपतिकुमारामात्याः, सेनाधिपतिः पुराध्यक्षः // 124 // अत्र हि गवेषणायां, ग्रहणे ग्रासे विधैषणा भवति / द्वात्रिंशद्दश पञ्च च, दोषा आसां क्रमेण स्युः // 125 / / आधार्मिकमौशिकंर तथा पूतिकर्म३ मिश्र४ च। स्यात् स्थापना५ तथा प्राभृतिका६ प्रादुष्करणसज्ञः७ / / कीतमपमित्यसङ ज्ञः परिवर्तित१० ममिहत११ तथोद्भिवम्१२ मालापहत 13 च भवेदाच्छेद्याख्यो१४ ऽनिसृष्टश्च१५॥ P.P. Ac. Gunratnasuri M. un Gun Aaradhak Trust ned by CamScanner