________________ श्रमण-दिनचर्या गोचरचर्याकालो, यो यस्मिन् भवति तत्र साध्यः सः / कुर्यात् सूत्रार्थगते, पौरुप्यौ तदनुसारेण / / 98 // यामद्वयपर्यन्ते, देशाधनुरोधतोऽन्यदा वाऽपि / मुखवत्रिका प्रतिलिखेद्दद्यालघुवन्दनं चैकम् / / 99 / / गुरुमापृच्छय विहत्तुं, यामीति प्रेक्ष्य पात्रमादेयम् / ___उपयोगस्तु प्रातर्विहितो बालाघनुग्रहतः // 10 // आवश्यकी भणित्वा, भवोपयुक्त इति गुरुषवः श्रुत्वा / इच्छामीत्युक्त्वाऽथ, स्मर्तव्यो गौतममुनीन्द्रः / / 101 // वामा च दक्षिणा वा, नाडी यत्रानिलो वहति पूर्णः / पवनग्रहणं कुर्वन्, पुरतो विदधीत तत्पादम् // 102 / / वसतेर्निर्यन् भूमेरुत्क्षिप्य व्योम्नि दण्डकः कार्यः / ___ लन्धे प्रथमे पिण्डे, मुश्च दवनि ततो नार्वाक् / / 103 / / इत्येवं समिताऽऽत्माऽऽत्मना द्वितीयोऽशनादिकनिमित्तम् / गोचरचयां प्रविशेद् ऋजुगत्याद्यष्टवीथिभिः // 104 // ऋज्जी१ गत्वा प्रत्यागतिकार गोमूत्रिका३ पतङ्गाख्या४ / पेटा५ तथापेटा६ शम्बूकाअन्तर्बहिर्द्विविधा८ // 105 / / तत्राद्यायां वसते ऋजुगत्या याति भिक्षमाणः सन् / समपङक्तिचरमगेहाद्वलति तु भिक्षामगृणानः // 106 // यस्यां तु मिक्षयित्वा, गृहपङ क्तौ तनिवर्तमानः सन् / अटति द्वितीयपङ क्ती, गत्वा प्रत्यागतिः सा स्यात् 107 P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner