________________ आगमोद्धारककृतिसन्दोहे हस्तप्रमिति कटिन, चतुरस्र तत्पुनः प्रदीपनके / वृत्याद्य परि क्षिप्त्वा, सुखेन निष्क्रम्यते स्थानाद Ital तदनन्तरं प्रमृज्य, स्थानं न्यस्येन्निषद्ययोतियम् / / ___ एका योग्या सूरेरपराऽक्षाणां निवेशाय / 89 // सविधे विधाय मात्रकयुगं गुरोः खेलकायिकायोग्यम्। ___ वन्दनकं च विधायोत्सर्गः कार्योऽनुयोगार्थम् / / 90 // अनुयोगे प्रारब्धे प्रत्याख्यानं न दीयते यत्र / तवान्यस्य मुनीनां, वार्ताप्रमुखस्य का वार्ता ? 91 // आचार्याः सूत्रार्थ, प्रपश्चयन्ति द्वितीयपौरुष्याम् / _ विधिनाऽऽर्यरक्षिता इव, दुर्बलिकापुष्पमित्राय / / 92 // अनुयोगश्च चतुर्धा, तत्राद्यश्चरणकरणविषयः स्यात् / धर्मकथाया अपरो, द्वौ गणितद्रव्यविषयौ स्तः // 93 / स्युस्ते च कालिकश्रुतमृषिभाषितमूत्रमृषिभिरुपदिष्टम् / - सूर्यप्रज्ञप्तिश्रुतमनुक्रमाद् दृष्टिवादश्च // 94 // वाचयति यत्र सूत्रं, पाठयिता यत्र चार्थमाचार्यः / कथयति तत्र विदधते, कायोत्सर्ग रहो धीराः // 15 // वन्दनकदानपूर्वमनुयोगविसर्जनार्थमुत्सर्गम् / उच्छ्वासाष्टकमानं, कुर्यादन्तेऽर्थपौरुष्याः / / 96 // गत्वाऽथ जिनायतने, देवान् वन्देत जिनपतेः पुरतः / P.P. Ac. Gunratnasuri M.S in Gun Aaradhak Trust ned by CamScanner