________________ श्रमण -दिनचर्या यष्टिर्षियष्टिदण्डौ, विदण्डको नालिका कटित्रं च / संस्तारकोत्तरपट्टावित्याद्यौपग्रहिक उपधिः // 78. / यष्टिर्निजदेहमितिस्तया यवनिका निबध्यते वसतौ। अङ गुलचतुष्टयेन, न्यूना यष्टवियष्टिः स्यात् / / 79 / / क्वाप्यज्ञातजलाश्रयमानादेः कारणाय घट्यत / ऋतुबद्धकालयोग्यो, दण्डः स्कन्धप्रमाणेन // 8 // वर्षासु वृष्टिसमये, कक्षामात्रो विदण्डको ग्राह्यः / स हि नीयते लघुत्वात् , कल्पान्तरितो जलमयेन // 81 / / ' अडगुलचतुष्टयेनाधिकप्रमाणा स्वदेहतो नाली / नद्यादिजलोत्तारे, तया तलं ज्ञायते पयसः / / 8 / / पर्वैकमत्र भव्यं, कलहाय व धनाय च त्रीणि / ___ मरणाय चतुष्पर्वी च पञ्चपर्वाऽध्यकुशलाय // 83 / / रोगकृते षट्पा, मान्योच्छेदाय सप्तपर्वा सा। अष्टचतुरङ गुला त्वन्तमूलयोर्मत्तगजजयिनी // 84 // सम्पच्छिदेऽष्टपर्वा यांसि यष्टिर्ददाति नवपर्वा / ऋद्धिकरी दशपर्वा, प्रवृद्धपर्वा विशेषेण // 85 // कुटिला कीटकनग्धा, दग्धा शुषिरा विचित्रवर्णा या। / सा यष्टिरूशुष्का च, वर्जनीया प्रयत्नेन // 86 // धनवर्धमानपर्वा, वर्णे स्निग्धा तथैकवर्णा या। . सा मसृणवृत्तपर्वा, यष्टियोंग्या यतिजनस्य / / 87 / / P.P. Ac. Gunratnasuri M. un Gun Aaradhak Trust ned by CamScanner