________________ आगमोद्धारक कृति सन्दोहे यस्माद्भवन्ति जीवाः, केषुचिदन्नेषु पानकषु ततः। तेषां रक्षाहेतोः, पात्रग्रहणं जिनैरिष्टम् // 68 / पात्रकबन्धे मान, पात्रकमानेन भवति कर्तव्यम् / ग्रन्थौ यथाकते सति, भवन्ति चतुरङ गुलाः कोणाः / 69 पात्रप्रतिलेखिन्या, विज्ञेया षोडषाङ गुलानि मितिः / इदमेव मानमुक्तं, पात्रस्थापनकगोच्छकयोः // 7 // पट्विंशद्विस्तारे, पटलानामङ गुलानि दैर्ये तु / पष्टिरथवा प्रमाणं, स्वशरीरात् पात्रतो वाऽपि // 71 / / तानि कदलीदलाभान्यत्तममध्यमजघन्यतस्त्रीणि / प्राणिगणकरक्षार्थ, निदाघहेमन्तवर्षासुः // 72 // ग्रीष्मे स्युस्त्रिचतुष्पश्चस ख्यया तानि शीतकाले तु / चत्वारि पञ्च षट् चाथ, पञ्च षट् सप्त वर्षासु // 73 / / कामति मध्ये चतुरङ गुलं यथा पात्रकं प्रदक्षिणयत् / नावत् प्रमाणमुक्त', जिनै रजवाणमनुपात्रम् // 74 / / क्रोशयगाऽऽगतसाधोः, स्पादिभृतेन यावता तृप्तिः / तावन्मानं मात्रकमस्य च वर्षासु परिभोगः // 75 // पात्रकनियोगोऽयं, मात्रककल्पनये रजोहरणम् / मुखवसनपट्टकाविति, चतुर्दशोपकरणानि सुनेः // 76 / / एतानि विना पट्टकमवग्रहानन्तकादि इस्सङ ख्यम् / एक व कमठकमिति, तिनीनो पञ्चविंशतिया // 77|| P.P. Ac. Gunratnasuri MS in Gun Aaradhak Trust ned by CamScanner