________________ आगमोद्वारककृतिसन्दोहे हस्तप्रमिति कटित्रं, चतुरस्त्रं तत्पुनः प्रदीपनके। __ वृत्त्याद्य परि क्षिप्त्वा, सुखेन निष्क्रम्यते स्थानात / / तदनन्तरं प्रमृज्य, स्थानं न्यस्येनिषद्ययोतियम् / . एका योग्या मरेरपराऽक्षाणां निवेशाय / 89|| सविधे विधाय मात्रकयुगं गुरोः खेलकायिकायोग्यम् / म वन्दनकं च विधायोत्सर्गः कार्योऽनुयोगार्थम् // 9 // अनुयोगे प्रारब्धे प्रत्याख्यानं न दीयते यत्र / तत्रान्यस्य मुनीनां, वार्ताप्रमुखस्य का वार्ता ? 191 / / आचार्याः सूत्रार्थ, प्रपञ्चयन्ति द्वितीयपौरुष्याम् / विधिनाऽऽर्यरक्षिता इव, दुर्बलिकापुष्पमित्राय // 12 // अनुयोगश्च चतुर्धा, तत्राद्यश्चरणकरणविषयः स्यात् / धर्मकथाया अपरो, द्वौ गणितद्रव्यविषयौ स्तः // 93 / स्युस्ते च कालिकश्रुतमृषिमाषितम्नमृषिभिरुपदिष्टम् / / सूर्यप्रज्ञप्तिश्रुतमनुक्रमाद् दृष्टिवादश्च // 94 // वाचयति यत्र सूत्रं, पाठयिता यत्र चार्थमाचार्यः। कथयति तत्र विदधते, कायोत्सर्ग रहो धीराः // 15 // वन्दनकदानपूर्वमनुयोगविसर्जनार्थमुत्सर्गम् / उच्छवासाष्टकमान, कुर्यादन्तेऽर्थपौरुष्याः / / 96 // गत्वाऽथ जिनायतने, देवान् वन्देत जिनपतेः पुरतः / / भूतेष्टाष्टम्योस्तु, स्तुत्याः सर्वे जिना मुनयः / / 97 // P.P.AC. Gunratnasuri M.S in Gun Aaradhak Trust ned by CamScanner