________________ जातेलाभकुलद्धिरूपतपसां सामर्थ्यसिद्धान्तयोरुत्सेक विदधद्धिनोति गुणिपु श्लाघा इति स्वात्मना / अन्यैःकारयति प्रधानगुणिता येनायमुद्घातितः, नि. 1901 वर्ष यावदनेकधा विपहिता बाधाः तुषार स्तपैः / पाथोभिश्च चतुर्विधाहतिरुधोत्सृष्टान्यकायक्रियम् / ध्यान धारयता च बाहुबलिनाऽस्माद्यन्न लेमेऽव्ययं, नि०।९१। मानं स्वल्पमुपेत्य सद्गुणलवं यायाअनोऽनीदृशो, येन स्याद् भववाधिपारगमनं दु (प्राप्य) लेम्मलाभं भवे / पीयूपं विषवत् फलेद्यदि तदा भैषज्यमन्यत् किम, नि०।९२॥ विभ्राणे भवचारके शतविधे स्थानानि कर्माणुमिहीनाहीनतमानि जन्तुनिकरे का स्यान् मदस्यादतिः / बालोऽपि श्रमणे स्थितो न मतिमानध्वंगतो माधति, नि०।९३। विद्यन्ते भववाधिगे न नियतस्थानानि जन्तुबजे, केऽप्यचान्यवमानि यान्ति सुकृतेर्धामानि पापैस्तथा / इत्येवं ज्ञपयत्यनारतमिहात्मानं मुनिधिमाग नि०।९। देवर्द्धिनिजबान्धवाश्रितपदैर्मत्तो सुधा नर्तयन् , आत्मानं भवमर्जयजलनिधीन कोटयोन्मिवान् मानमाक / अन्यस्मिन् भवमाजि मानमितरैः कुवत्यहो कि मवेत, नि०।९५। यस्याहा प्रसरिष्यति मुनिजनरुत्कीर्यमाणा चतुयुक्ता विंशतिकाश्चतुभिरनुगां पुण्यादीति प्रभोः / नावापान्तरपायसन्ततिमिदं मानात् श्रुवं पूर्वर्ग, नि०९६। P.P. Ac. Gunratnasuri M. in Gun Aaqadhak Trust ned by CamScanner