________________ मान तीर्थकरो जघान निगदन तीर्थप्रणाम मुखे, लब्ध्वा ज्ञानमशेषगं जनततेधर्मोपदेशोदितः। तत्सेवामनुधावता मतिमताऽसो हेय आप्तोदितेः; नि०१९७) माया मल्लिजिनस्य किं न विहिताऽदायोषितां वेदनां, ब्राझी श्रीऋषभेशितुर्दू हितरं सैव व्यधात् सुन्दरीम् / सर्वार्थामरसम्पदा पदमभूत्तेषां चरित्रोत्थितं, नि०।९८।। शाख्यात् प्रत्ययमुजिहाति मनुजस्तत्स्वात्मघातप्रदं, जानानोऽपि जनो यतोऽनृतवचो मायाश्रितः संश्रयेत् / देवान् धर्ममुपासकान् गुरुवरान् मायी सदा वश्चयेद्,नि०।९९/ माया कृष्णमहोरगी प्रतिदिनं वासं श्रयन्ती सदा, या शुद्धा विरतिमहोद्यमवता शुद्धात्मनोपार्जिता / तां हन्ति प्रगुणां शिवालयसहां निर्वास्यतां सा ततः,नि०।१०० क्रोधाद्याः स्फुटविहनसन्ततिधरा लक्ष्यन्त आयें: स्फुटं, (सुख) निर्वास्यन्त इहोदितात्मरमणैर्ज्ञानादरैर्भावुकैः / ईर्ष्याऽद्यावलीसम्भवा हृदि गता मायाजवेनान्तभाग , नि०॥ तिर्यग्योनिविधानसाधनपटुर्माया यतो यन्मिषु, जातो वारण आप्तवञ्चनपरो दानी नरो वाहनम् / श्रुत्वेत्यायकुलाधिपस्य सुहृदस्त्याज्या सदासौ बुधैः, नि०१०२। धर्मस्योगिरणं भवेत् सरलतामाश्रित्य शास्त्रानुगं, किश्चिन्नात्र पदं द्वितीयमुदितं यद्धर्मवाक्यं श्रुते। प्रोक्तं प्राच्यमुनीश्वरैऋजुगुणं माया ततो जीयता, नि० // M P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner