________________ भक्तं प्रातरुपोषिते गृहिगृहादानिन्य आत्मम्मरियः सांवत्सरिकोऽपि कुम्भमितमाः मासैश्चतुष्के मुनेः / एका शान्तिमुपेयुषः कूरगडोः कैवल्यमाकण्यते, नि० 83 / शारीरं छविराच्छिनत्ति नृपतेराज्ञामधिकृत्य यम्तस्मिन्नप्यभवन कोपकणिका स्कन्धस्य चित्तेऽप्यहो। एषा क्षान्तिः समाश्रिताऽव्ययपदेच्छामादधाने मुनौ, नि०८४। शिष्याः स्कन्दकसूरिराज उदितां तीव्रां व्यथा यन्त्रजामाज्ञाया नृपतेहतेन विहितां वादे जितेन द्विषा। (पालक) यावन्मोक्षपदं पुरोहितपदा क्षान्त्या यतः सेहिरे, नि. वीर्य विश्वजनातिशायिविदितं वाल्ये गिरेवालनात, क्षान्त्याऽसेवि दया तथापि जिनपेनान्त्येन क्लुप्ता (स्पष्टा) गसि / देवे सङ्गमके श्रुतोदितमिति श्रद्धाय तामाश्रितः, नि०८६। जीमूतेन पराभवं घटयितु दैत्याधमः प्रावृतत्, श्रीपार्थेन स आगतं जलमपि प्रोद्देशमत्रान्तरा / नक्रोधस्य लवोऽपि जात इह यांश्रित्वा क्षमा सा यतः, नि०८७, चेद् विश्व नहि दुर्जना न च कृतास्तैः स्याद् व्यथाः काचन, कायिक्यो न च दुर्वचौसि विधियः शक्ता अले भाषितुम् / किं क्षम्य सुधियां क्षमा भवति का ते कर्मनाशे क्षमाः, नि०८८ मानो नाशयति त्रिवर्गमखिलं मूलानि नीचैर्नयन, मान्यायाः सुगुणावलेः शतमुखान् दोषद् मान वर्धयन् / तीर्थेशादिमतं निहन्ति विनयं मूलाद्धतो येन सः, नि०।८९। 4 . P.P. Ac. Gunratnasuri M. GUR Aaradhak Trust d by CamScanner