________________ मार्ग श्रीजिनराजजल्पितमिमं शुद्ध श्रयत्यजसोस्मृष्टापोदितयुग्मगं निजवलं प्रेक्ष्यात्मशुद्धय सहम् / / वीर्य स्वीयमगूहयन् व्रतविधौ योऽनोदितः साधुराट्, नि० 76) सङगः सर्वमुखस्तास्पदयति ह्यस्मात् पराभग्नवान्, तत्सत्तो न सहोदरेषु वनितालाभे भगिन्यामपि / निःसङ्गो मुनिराट् समस्तशमिनां दृष्टान्तभूतो यतः, नि०.७७) आप्याप्याप्तमतं मुनित्वमनघं छायां न कोपस्य यो, यावज्जीवमशिश्रियत् यतमनो वाक्कायवृत्तिमुनिः / जातेऽपि विविध प्रसङ्गनिचये क्रोधः क्रधाऽस्माद्ययौ, नि०।७८ क्रोधो धामधगित्यनारतममु देहं दहत्यात्मनोपेतं मस्तकनेत्रयोणगलकोरो दाहमादौ दहत् / सश्चिन्त्येति सदा क्षमाऽसिमदधद्यस्तीर्थकज्ज्ञाततः, नि० 79 / यः कोटीमपि संयमं गतमलं संसाधयेत् साधुराट् , पूर्वाणां तु समाष्टकेन रहितां शुद्धां श्रितो भावनां / सोप्यन्तघोटकायगेन दहति प्रास्तागमोक्त्याश्रयः, (मोऽतःक्षमा) श्रामण्येऽधिकतो महातपसि च मासोपवासात्मके, साधुः क्रुद्धमनाः स्वशिष्यविषये मण्डूकिघातोत्थितम् / पापं शुद्धि मनाप्नुवन् (पयन्)गतिमितो नीचां यतोऽनागमः, नि० यावज्जीवमधाग्जिनेश्वरवचः प्राक्त व्रतं भक्तिभाक , श्रामण्यान्वितमार्गसाधनरतिः संसारबद्ध भिया / सोऽधाक्षीचरमं जिनं निजदृशा क्रोधात् श्रुतैर्जितः, (क्षमी शम्यसौ) नि० 82 / P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner