________________ शिष्यादिनिखिलोऽपि बाह्यविसरस्त्याज्यो विशुद्धात्मभिः, किन्वर्वाग् हतमोहराजगरिमा तीर्थेट तक दीक्षयेत् / इत्येवं स्वदशाहतामनुगतः पूज्यो यतः.....', ध्याने नैव कदापि शुक्लतरके भाव्या जिनेन्द्राकृतिः, दृश्या प्राकसुधिया तथापि यदि तं ध्येया समा सका। तत्सर्वत्र न साम्यता हितकरीत्योद्यासुकानां धृतिः, / नि० / प्रत्नानेहसि नैव पुस्तकधृतिर्ज्ञानाय साधोर्मता, किश्चाऽसंयमतापि तत्र विबुधैर्गीता च जैनागमे / बुद्धया हासमवेक्ष्य संयमतया सैवोदितेत्यादृता, नि० 171 / तीर्थेशां न कमण्डलुन च पशोः पिच्छं त्रिमिर्जन्मतो, ज्ञानैः साध्यमुपेयुषां किमु ततो नग्नाटसाधुव्रजः। ते धत्ते यदि संयमोपकृतये वासो न तस्यै किमु, नि०७२। लोचो मुष्टिभिरहता तु विहितो दीक्षाक्षणे पश्चभिः, कि नास्याऽनुकृतिः कृताऽवसनिकैश्चच्छक्तिसाध्ये न सः / तत् कि जीवदया हितैः परिहतैस्तद्धारयस्तान्मुनिः, नि० 173 / लोचोऽकारि जिनेश्वरेण विबुधादीनां समक्षं स्वयं, केशानां स्वकरेण मस्तकहनुश्मश्रुद्भवानां तदा / सोऽप्येवं सकदाहतः परममुसैषोऽपरैः किं व्यधात् , नि०७४। शौचं तीर्थपति नित्वमकृताव्याप्यात्मनः कहिचित्, नैवान्यैस्तदनुक्रियेत न किमु श्रामण्यमाप्तः परं / चेषामतिशायितेति विधिना येनोदिता सक्रिया, नि०,७५। P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ed by CamScanner