________________ 106 भागमोद्धारककृतिमन्दोहे सिताम्बरेषु प्रथितं तु नाम, गिरेः पवित्रं जगति प्रसिद्धम् / श्रीसिद्धयुवतं नियत नमस्यं, क्षेत्र परेषां न मतं विचित्रम्(भिमम्) प्रत्रैत्य लोका व्यधुरादिनाथा-नुकारबुराचारयुगप्रमाणाः। यात्राः परोलक्षमिता हि वर्षे, प्रत्येकमीयुः सितचीवराकाः // 10 // समीक्ष्यास्य तीर्थस्य रूढां प्रतिष्ठा समेभ्यः पुनर्दिग्विभागेभ्य प्राप्तान / जना यात्रिकानत्र सच्चैत्यवृन्द, सदा नून्ननूनं व्यधुः स्वात्मसिद्ध्यं / 11 // प्रत्यब्दमायातिमवेक्ष्य यात्रा-कृते जनानां क्रमवृद्धिमाप्तां / जगत्यशेषे जनवृन्दमाह तीर्थ परं जैनमतेऽद एव // 12 // सदातनं वीक्ष्य गिरेः प्रभावं, परोऽयुतानां गमनं जनानाम् / शास्त्रोदितं शाश्वतभावमस्य, सनातनं कार्यमिहाद्रियन्ते // 13|| विवार्य सविबुधैः सुनीत्या, गीतार्थवृन्दं जिनवाक मयानां / स्थास्नु प्रमाणं च विधित्सु धाम समैकमत्येन बकार वर्यम् / / कालस्य दौरात्म्यमधिश्रयन्तः, सदागमाभ्यासपरेषु सत्स्वपि / सर्वत्र पाठं जिनवाङमयानां पृथक् पठन्तो वचरत्र नैव // 15 / / पुरा समीक्ष्येदादात्तधैर्या जिनागमान पुस्तकगान विध्युः / देवर्धिपादाः परतस्ततस्तन्मानं वा पुस्तगतं न चान्यत् // 16 // तत्रापि कालस्य दुरात्मताऽऽमात् नीचा जनाः स्वार्थपरायणा यंत्र पाठांश्च दृम्मांश्च नवान् विधाय, न्यवेशयंस्तत्र सुदीर्घपापाः P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner