________________ आगममन्दिर-षट्विंशिका / श्रीमान् रैवतकः प्रसिद्धमहिमा कल्याणकैर्यत्रिभिदीक्षाकेवलनितिप्रदतया श्री नेमिनाथे जिने / नातोऽत्यन्तपवित्रताधर उपादत्तो मुनीनां गणैर्यत्प्राप्ताःशिवशर्म नैकमुनयः प्राप्य प्रभावं गिरेः // 1 // दिगम्बराः सर्वविरुद्धवादिनस्त्यक्त्वांऽशुकान्यूपुररण्यवासम् / तेषां न तीर्थेन युजांऽशतोपि, ततो न तीर्थं तदधिष्ठितं भुवि // तीर्थेश्वराणां जननादिभूम्यः, श्वेताम्बराणामखिला अधीनाः। अच्छिन्नतीर्थत्वमनूनमाधु-स्त एव तेनाखिलतीर्थवन्तः // 3 // सवस्त्रमार्गाद्विभिदामगुस्ते, दिगमरास्तेन पुरा जनानाम् / वस्त्रस्य शून्यत्वमपालपन्तो, दिशाम्मरत्वं जगदुः स्वकीयम् // सिताम्बराणां चरमाहेतत्वान्न पञ्चवर्णानि यदमराणि / सिद्धावलोऽयं सततं वशे तत्, सिताम्बराणां नहि तत्र चित्रम् यच्चात्र ननाटमतीयचैत्यं, नूत्नोद्भवं तत् कृपया परेषाम् // 6 // अत्राधिपत्यं सकलं वितेनुः, सिताम्बरा लोकनृालयादौ / तन्वन्ति कालेपि च वर्तमाने, नांशेन नबाट इहास्ति नेता।।७।। यान्यस्य तीर्थानि समीपवर्तीन्येषां प्रभुत्वं सितसिचयानाम् / हस्तात्कदम्बांब गिरौ ध्वजान्ते ताले च नमाटगमोपि नैव // 8 // P.P. Ac. Gunratnasuri M. in Gun Aaradhak Trust ned by CamScanner