________________ भागममन्दिर-पत्रिंशिका ततः स्थिरत्वाय जिनागमानां, पाठस्य दृम्भस्य च सोप्रधाम सर्मचमाणा रुचिरं तु मागे, जैना व्यधुरागममन्दिरंत्विह मम्माणि-खानिप्रभवा विशाला: शिला: समाहृत्य जिनागमालिम् / उत्कीर्य तासु प्रविधीयते चेत्ताभिश्च भित्तिर्जिनमन्दिरस्य // ततो ह्यतीतेषु युगेषु न स्यात्, पाठस्य हम्भस्य कणेन भेदः। न व्यत्ययोपि स्थिरताजुणोऽस्यास्तत्प्रस्तरेरेव सुवैत्यमाधुः // सदैकरूप्याय जिनागमानां, भेदाच पाठस्य सदावनाय / न्यस्ता शिलासु प्रभुशास्त्र संहतिः साधिष्ठितिश्चन्महनं जने स्यात् समीक्ष्य चेदं विदोत्र चैत्यं, जिनागमानां जिनविम्बयुक्तम् / यतोऽर्चनाढ्य जिनवाङमयाना___ माराधनं स्यात् प्रभुसन्निधानात् // 22 / / युग्मम् / / शचद्रवत्वं जिनवाङमयाना-मवेक्ष्य सङघेन जिनेश्वराणाम् / न्यस्तानि बिम्बानि सनातनानि, मुख्येऽत्र चैत्ये ऋषमादिकानि (नां) // 23 // सन्त्यहेता लोकगतानि चैत्यान्यनाहतान्येव परं घ लोके / शतं त्वशीत्या जिनबिम्बमान, सर्वत्र तेनात्र तदेव मानम् / 24 / समानतायै जिनवाङमयाना, लघुनि चैत्यान्यमितः कृतानि / समुद्रयुग्मप्रमितानि तत्र चतुष्कमस्थापि जिनेश्वराणाम् / 25 / चतुर्मु जीभूय जिनेवरा यद्-दर्गणिम्यो जिनशास्त्रवाणीम् / तस्माद्धि सर्वत्र जिनेशमृतीयतखाः सङघ इहापि चक्र / / P.P. Ac. Gunratnasuri M.Scanned by CamScanner Trust