________________ जैनगीता। पश्येयुः स्वजनं, ततः स्वयमपि तत्रोद्यता स्युररं, तच्चैत्यं गृहदेशभाग उदितं कुर्वन् कुटुम्ब धरेत् / ( निलये दधत् स्वजनगं धर्मप्रचारं ददौ) .. // 37 // जनानां सार्थोऽयं निजनगरगानां समभुवां, स्थितिं वृद्धिं रक्षां यदि च मनुते कर्तुमसमाम् / / तदैकस्मिन् स्थाने मिलति जनतोद्धृतिपरः, तथा जैनः सार्थोऽव्ययकृतमतिश्चैत्यमयति / ( तदर्थं चैत्यं किं न भवति भविनां सुकृतिगतम् ) // 38 // अधिष्ठात्रा शून्यं भवति भवनं नैव रतिदं, :: सदा सेव्यो नाहज्जिनपनिचितेरस्ति मनुजः / .... - ततः स्थाप्यो भव्यैः स्वजनवृपकृतेऽस्मिन् जिनपति .. स्ततश्चार्चा नित्यं तनुत उपमायाः पदमिताम् . // 39 // आकल्पोऽद्यतनः सुखायति नृणां यद्वन्न जीर्णस्तथा, तद्वच्चैत्यमनूतनं तत इहोद्धारः प्रतिष्ठापदम् / श्राद्धश्चेतसि तद्विचिन्त्य नियतं चैत्यं नवीनोपमं, .. धाम्नि ग्रामतले च शास्त्रविधिना कर्तुं भवेदुद्यतः // 40 // नैवोपकारः यजने जिनानां, यतो हि ते रागरुषादिशून्याः / कर्तुस्तथाप्येष यथा प्रयुक्ते, ज्वरादिरोगप्रशमाय रत्ने // 41 // वधोऽगिनां पापभरैकहेतु-न तं विना नार्चनमर्हदादेः / एकाक्षजीवोद्धनने घृणा चेत्, स्थितिPहे नेतरथा विमोहः // 42 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust