________________ जैनगीता। श्राद्धस्तस्माद्विमलमतिभिः प्रोज्झ्य संसारजालं, .. तत्तत्तीर्थान्यमलविधिना सेवनीयानि शुद्धथै / . सम्यक्त्वस्येतरगुणसहितस्याप्तिशुद्धी दधानः . युक्तः सर्वैः स्वजननिचयैर्वृद्धिकृच्छासनस्य // 32 // निर्दिष्टा श्रीप्रवचनपटुभिस्तीर्थसेवैव वर्या ऽऽकल्पः सद्दृग्धरणनिपुणमतेस्तत्र यत्कामितानि / स्थेमोद्भावौ प्रवचनपटुता भक्तिरार्हन्त्ययुक्ते, स्युस्तत्कामं सुकृतसमुदयी सेवते तीर्थधाम // 33 // उदयमेनमुदीक्ष्य मनीषिभि-नवकृतेः सुधियां फलमीरितम् / बहुगुणं जिनचैत्यसमुद्भुतौ, प्रयतते यदि तत्र वृपोद्भुरः // 34 // तीर्थानि तत्र विविधानि पुराकृतानि, . स्युर्दीर्घकालललितानि समुद्भूतानि / हेतुः फलस्य भवतीह समुद्धृतिः सा, __ सम्यग् दृशो य इह प्रेत्य सुखाप्तियत्नाः . (प्रध्वरमार्गलम्भाः ) // 35 // यथैवाऽर्हतां भक्तिरत्यन्तभद्रा, भविष्यद्जनतानां समुद्धारिका यत् / तथैवाऽऽत्मधाम्न्यर्घयुक्ता यतः सा, . सदा पुत्रपौत्रादिहितोद्धरा स्यात् // 36 // बालानां सरणि विचारविमुखाऽन्यानुश्रितां तु क्रियां, __ कुर्युस्तद्यदि धर्मकर्मणि रतं विम्बार्चने तत्परम् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust