________________ जैनगीता। भासासमेतं जिनदृष्टियुग्मं, दृष्टिश्च कोपादिविमुक्तसङ्गा / . चिह्नं च किञ्चिन्नहि विम्बमाने, रागस्य रोषस्य च लेशतोऽपि / / 24 // तद् दृष्टमेतद् भविसार्थगानां, व्यनक्ति साक्षाद्गत्तरागतां विभोः / न हन्यता जिनराजमुद्रा-मुपेतुमर्हाः शिवदाः कथं ते ? // 25 // सिद्धन रूपेण तदात्मजेन, चथा तथाऽहत्प्रतिमा नु युक्ता / साध्यं तदेवास्ति सुदेवभाजी, स्वादर्शरूपानुगता ततः सा // 26 // यथा यथा तां प्रतिमामनको, जिनेश्वराणां निजभावरूपाम् / तथा तथा तस्य गुणप्रवृद्धिः, पश्येदतस्तां मुहुरात्मरूपाम् // 27 // नामाऽऽकृत्योर्दर्शनात् तीर्थराजा, भव्यानां स्यात् सद्गणानां त्वमीषाम् / स्मृत्या युक्तं ज्ञानमावश्यकं स्यात् , वृद्धं तस्माजिनजनिमुखस्थानदृष्टेर्यदेतद् / वृत्तेनैषां शुभगुणजनकेनाश्रितं सर्वथाऽस्ति // 28 // यथेतिहासोऽप्रजनुष्मतां कुले, गुणप्रदीप्ति तनुते ह्यनूनाम् / यथाऽग्रजानां प्रसवादिधाम, द्वयं तदेतत् खलु तीर्थदृष्टौ // 29 // पाश्चात्यानां वृषमभिलषतां दर्शनस्याग्रशुद्धिं, कर्तुं दक्षाः श्रमणपतिगिरा श्रावकाः सत्प्रभावाः / तीर्थान्यन्याधिकृतसुरकृतीन्यर्थपूरव्ययेन चक्रुस्तेभ्यो भवशतनिचितः पापपुञ्जः प्रयाति // 3 // सूत्रे प्रोक्तं श्रुतधरणचणोऽनेकदेशेषु गच्छन् , ___ लब्धाऽऽगाढं (दर्शन) जिनजनिमुखतः पावनांस्तीर्थवर्यान् / दर्श दर्श जिनगुणगणं धारयन् भूतपूर्वं, यः स्यात् साधुई ढतररुचियुफ सूरिपट्टे स योग्यः // 31 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust