________________ जैनीता। तन्वङ्गनाऽऽलयमुखार्थमनन्तकायान् , - द्राग हिंसतां मनसि यस्य न कापि शङ्का / सैषां व्यथा यतनया ह्यपराङ्गिनां स्यो मिथ्यात्वमोहजनितं कुमतोत्थमंहः // 43 नरेन्द्रदेवेन्द्रसमूहसत्कृता-मर्चा जिनार्चामधिकृत्य सिद्धाम् / विलोप्य संसारसमुद्रगानां, करोति भक्तिं स कथं विवेकी ? // 44 जिने वर्तमाने चिदानन्दपूर्ण, कृता देशनाभूमिकार्य सुरेशैः / जनौ निष्क्रमें मोक्षसिद्धौ च या तां, सुभक्तिं विलुप्याघमारै भ्रमी च ( भवे) // 45 / त्रिधा पञ्चधाऽर्चा पुनश्चाष्टभेदा, दशान्वितैः सप्तभिश्चाहतां या / श्रुतोक्तिप्रपञ्चैः प्रबोढा विलोप्य, गतिं लां च गन्ता दुरावापधर्माम्।।४६ त्रिसन्ध्यं जिनानां विधायार्चनं यः, स्तवैरुत्तमैः संस्तवं चापि कुर्यात् / सुसौख्यानि देवस्य चिन्तातिगानि, स लब्ध्वा शिवं शीघ्रमाप्नोत्यवश्यम् // 47 // कृतं सत्फलं तेन जन्म स्वकीयं, नरेणाहतां भक्तिकृत्येन वंशे / समारोपितः कल्पवृक्षोऽनुजानां, सदा स्वर्गमोक्षकफलप्रदायी // 48 // यद्यपि पूजा फलविधये स्यात् , पौद्गलजाले धनकनकाद्यैः / सत्तृणमात्रं शिवफलसिद्धे-स्तत्स्याद्विबुधजनस्तन्मात्रः (द्वाञ्छः)॥४९॥ जैनोऽसावाहतानां प्रवरगुणगणं क्षेत्रमेतच्छ्येत, - मूलं यत्सद्रूणां प्रवरगुणभृतां धर्मकार्यस्य वर्यम् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust