________________ जैनगीता ततं स्थावरहिंसनेऽसुनियमं कर्तुं गतोत्साहर्क, दृष्टा जङ्गमजीवनाशविषयां दगुः प्रतिज्ञां पराम् / पुत्राणां हनने नृपः प्रयतते घण्णां लघुन्यागसि, :-. : श्रेष्ठयेकं तनुजं धरन्न भवति द्विष्टोऽपरेपूद्यमात् // 36 // प्रव्रजतां यतिनां कुलं प्रजहतां दोषो न कि क्लेशज-.. . स्तस्येत्थं लपतो भवेद्गणपतेहत्या समा मोहिता। - यद्भावावनमेव तद्विधिकृतं हानं न सङ्कलेशिता, ..... ना. मत्तेप्सितवस्तुदाननिपुणाः प्राज्ञा भवेयुर्जने // 37 // प्राप्तो दीक्षा निवृत्तिपदक- सद्गरूर्णा प्रसादात्, त्यक्त्वा हिंसां सकलतनुभृतां याति देशान्तराणि / नद्योऽनेकाः स्वपरविषयगा उत्तरेत्स प्रचण्डा, ... इत्यादीनि हननविरतेर्वाधिकानि न किं स्युः // 38 // सत्यं हिंसा सकलतनुभृतां त्यक्तवान् प्रव्रजन् सन् , तत्रोक्ते द्वे मुनिपतिमहितैः कारणे कर्मबन्धे / रागो विट् का नहिं भवति मुनिः संयमी तद्विलिप्तो, यद्वत् सिध्यन् हृदमुखमयितो नाघलेशेन लिप्तः // 39 // जैनः स स्यात् प्रथिततममिदं रोचयेत् सव्रतं यो, क्यः कुर्याद्विगतरतिको वर्जन घातनायाः / / सत्यं यद्वत् प्रतनुबलभृज्जायते मलयोधी, ... . यः स्यानित्यं पटुतस्करणोऽभ्यासमेषोऽपि तद्वत् // 4 // . . . . . . . इत्येकोनविंशः अध्यायः / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust