________________ / जैनगोता। 67 / पिंशोऽध्यायः / (सत्यव्रताधिकारः) . द्वितीये व्रते योऽभिसन्धत्त आप्त-स्त्यागं मृषावादसत्कं प्रगीतम् / जैनत्वयुक्तो मनुते मुनीशं, यः स्यात् सदा तद्धरणेऽप्रमत्तः // 1 // यदत्र लोकाः प्रवदन्ति सत्यं, निरूपणीयं, तदिदं न चारु / .. त्रैलोक्यबोधोद्धर आह विश्वे, कथं समग्रं विदितं प्रतिक्षप्पम् // 2 // चाच्यं तदेवात्र यदेव सत्या-ञ्चितं न सत्याञ्चितमुच्यते खलु ! एवं व्रतं चेन्न वरं यदेवं, न निर्धनो वाच्य इहामरेशः // 3 // सत्यामृषालक्षणविप्रमुक्ता, भाषा सदा विज्ञवरैः प्रयुक्ता।.. लोकप्रवृत्तं व्यवहारमाप्य, कथं तदेतद् व्रतभृत् प्रवति / ...|4| मृषावादयुक्तं वचो वर्जनीय-मिहेति व्रते प्राहुरत्युग्रबोधाः / विरुद्ध प्रतीतिं विदध्याद्वचो य-द्वाच्यं तदेतन्नहि शुद्धचेतसा // 5.3 अतत्त्वं तत्त्वं यो निगदति परान् बोधविमुख- ....... ___ स्तदाऽसौ मिथ्यात्वी भवति नियतानन्तभरिकः / सुषावादोऽप्येवंविध इति पृथक्त्वं किमु तयो- .. न सर्वोऽस्मात् सहम् भवति विरतस्तत्कथमिदम् / 36 // उपादेयमर्थं वरे मोक्षमार्गे, वदेद् यस्तकं हेयतारूपरन्तम् / हेयं तथा वक्ति पुरः परेषा-मर्थं झुपादेयतयाऽऽप्तमार्ये // 7 // प्रत्याख्येया मृषोक्तिर्भवति जनहदि बोधध्यान्न्यं च्या सा, .... प्रोक्तं तस्मान्मुनिपतिभिरिदं सद् द्वितीयं तु / एवं शुद्धं वचस्तु प्ररहितमणुशो लोकमिथ्याप्रकार- .. निश्शेषे द्रव्यभागे रागरोषप्रयुक्तम् // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust