________________ जैनगीता। न गर्भवासोद्भवमस्ति दुःखं, न जन्मभावोत्थममानरूपम् / च्याधिन शोको न च नैव वाय, न चान्तकोऽस्मै प्रभवेत् कदापि // 4 // न चास्ति संसारभरेऽपि (च) किञ्चित् , स्थानं जनुमत्युविहीनरूपम् / भयं च सर्वासुमताममूभ्यां, न वारणीयौ भवतोऽव्ययं विना // 5 // अस्मिन् भवे नास्ति चतुर्गतिष्वपि, स्थितिवेद्यत्र सदैकरूपिणी / पूर्णाग्न्यनित्या रमणी स्वरूपे, सा सिद्विभाजामपुनर्भवानाम् / / 6 / / अतीतकालेन शिवं गताः पुन-स्तथैव भाविन्यपि भव्यजीवाः / अनन्तमाना न तथापि भरै-विनाकृतः स्याद्भव एव नूनम् // 7 // यथाऽन्त्यवार्धेः पृपदुद्धतौ न, क्षयो न चोनत्वमपारभावात / असङ्ख्यभावान्तरिता तु तत्र, भागो ह्यनन्तस्त्विह सर्वकाले | कल्पे प्रयात्येक उदस्तमृत्युः, शिवं तदा तेऽतिगता अनन्ताः / अनन्तविज्ञानवियुक्तिभाग्भि-मुक्तिं गतानां मतमत्र जन्म // 9 // सञ्जायते जनिरमुत्र दधाति कर्म, सत्तागतं तदपि चाष्टविधानरूपम् / * यस्यैकमस्ति न तु कर्म स जन्मधारी, स्पष्टोऽकृतागमभवः प्रबलो हि दोषः / // 1 // आकस्मिकी भवंति चेजनिकर्मसत्ता, निर्वाणमेव न भवेजनिकर्मभावात् / दानादियुक्ता निखिला हि धर्मा, कर्मद्रुमाम्बुदसमा न तु मुक्तिनिघ्नाः // 11 // मोनो न चष भवगामिदशायतश्चे ____ जन्मादिदुःखखनिरेष भवोऽन्यथा न / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust