________________ जैनीता। ज्ञानाद्यमोघगुणसङ्गतिरत्र नार्हा, ...यत्रास्ति कर्म भवसन्ततिकार्यदक्षम् // 12|| मुक्तानां नहि मोहनीयसदृशा दोषा भवेयुः क्षणं, .. ____ तन्नायुनं च जन्मजातिसहितान्यहांसि लेशादपि / तेषां चेद् भवकूपपातविपदो देयोऽञ्जलि स्तिके, _ यन्न्यायेन हि तेन सिध्यति वचो राद्धान्तशिष्टं क्वचित् // 13 // सूर्यादयो मास्वरभावभाजो, यथाऽनपेक्षाः परकार्यभावे / मुक्ता अपि स्वात्मरमा न किश्चित् . कदापि कार्य परमुट्ठहन्ति // 14 // वस्त्वस्ति विश्वे त्रितयोन्मुखं य-जन्मस्थितिक्षीणदशानुयायि / ज्ञेयाद्यपेक्ष्या गुरुलाघवादि-व्यपेक्षया काऽव्ययमाश्रितेषु // 15 // स्थिताः शिवे यद्यपि मुक्तिमाप्ता-स्तथापि भव्येषूपकारमग्यम्। वितन्वते यद्वदिहेतिहासाः, पराक्रमन्ते परवीर्यवत्सु // 16 // पदं न मुक्तेर्यदि चेन्न सम्भवि, मार्ग दिशेयुर्जिनफा नु कस्य / सञ्चालनं सूस्विरा अधीति, श्रीवाचकाः साधवः साधनं तु // 17 // यदाऽव्ययं नैव पदं भवेत्तदा, धर्मक्रिया नैव फलाय योग्या / यतो दिवौकःप्रभृतिर्न नित्यं, शस्या न विद्वद्भिरधोमुखी श्रीः // 18 // परैः कृताऽतुल्यसुखा सुसम्पत्, न तोषदा वीर्ययुजां नराणाम् / संसारचक्रे निखिलेऽप्यसूनां, विचेतनार्थप्रभवा सुखश्रीः // 19 स्वाश्रितेषु रमणं शिवाश्रिते-निदर्शनमुखेषु वस्तुषु / सर्वकालभाविषु वरेषु तु, धर्मिणां परं धृतेः पदं नहि // 20 // रूपिणामपि न काचिदाहतिः, सूक्ष्मताधरेषु तेजसामिव / मुक्तिमाश्रितेष्वमूर्तता गुणात्, स्थानमप्यमितजीवसंश्रितम् // 21 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust