________________ जैनीता। श्रुतादयो यथा शमे हिं हेतवोऽनियन्त्रिता स्तथानुकम्पकादयो भवेच्छमो नवा ततः // 8 // . अकामनिर्जरां पृथग् जगाद बालतापना-. च्छ्रतं तदत्र कारणं बुधैः सुखेन गम्यते / इहत्यभोगलालसा नराः प्रथमपङ्क्तिका, द्वितीयपङ्क्तिकाः पुनः सुरर्द्धिभोगवाञ्छकाः // 1 // निर्जरा तपोबलं तपस्तु संवराश्रिते, कुतीर्थिनां पुनः प्रदाय नाकिता परां, च्युते / दुरन्तसंस्मृतिरभव्यसाधुता यथा // 10 // जिनेन्द्रधर्म आप्यते मले घने क्षयं गते, तथापि नैव लभ्यते शमोऽङ्गिना विनिश्चयाद् / भिनत्ति सप्तकं यदीह, सङ्गतः कुले वरे, ___ दर्शने विघातिनां तदा ध्रुवं शमं श्रयेत् // 11 // पृथक्त्वपल्यमानगा यदा ततः स्थितिः क्षये दयस्य तद्विरोधिनस्तदा मुनेः पदार्चकः / सदा हि श्रेणियुग्मयुग्मुनित्वलाभ आप्यते, . , .... : या च सयवार्धिमानगः क्षयो भवेत् स्थितेः // 12 // अन्धः कर्मततेः सदातनभवश्चेन्निर्जराऽकामिका, स्यादुरा स समेति देशकरणं मुख्यं यथावृत्तिकम् / अग्रे याति ततो विशालगुणभृद्भट्यो द्वितीयां कृति, - जन्तु विशमस्तृतीयकरणं याति प्रशान्ताम्तरः // 13 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust