________________ जैनगीता। विमोहमुख्यकर्मणां ततः प्रभृतिवन्धनं, .. न कोटिकोटिसागरप्रमाणतोऽधिकं भवेत् / गते गुणेऽपि लङघनं न तस्य जातु जायते, रसोऽधिकस्तु पाततः समुद्भवेद्गणावृतेः // 14 // यथा यथा गुणावृतेः क्षयोऽङ्गिवीर्यवृद्धिज स्तथा तथा गुणावलेः समुद्भवो निरर्गलः / परे परे गुणे यथा गुणावलेः समुद्भव स्तदा तदाऽघवन्धनं गुणप्रभावतः क्षयेत् - // 1 // कषायाणां नाशो यदि च शमनं स्थान (श्रेणी) प्रभवं, - तदा बन्धः सर्वो विलयति भवाब्धिप्रजननः / परं बध्नात्येषोऽविरतयुजि यत्न उदितः, __ परं सा तं वेद्यं क्षिपति दुरितं प्राक् त्वतिघनम् // 16 / / यद्यप्येषा शुभगुणजननी निर्जरा पाप्मनां स्या- नैवाम्नाता शिवपदपरमे निर्जरा पुण्यभागे / बन्धाभावो यदपि सुकुतेरात्मशुद्ध युद्भवोऽसौ, . शुद्धं वस्त्रं स्वकगुणनिरतं नैव कौसुम्भवसनम् // 17| समस्तकर्मनिर्जरा सदा जनुष्मतां भवे, . भवेन्नवा विपाकभाग निर्जराविनाकृतः / देशतः परं सकाऽवशेषकर्मणां स्थितेः,. पुनश्च बन्धनं न तद् द्वयं शिवं गमे नरि (समस्तनिर्जरे)॥१८॥ उपात्तकर्मजारणं तु निर्जरास्वभावज, . . नवीनकर्मबन्धने न जायते ततोऽन्तरम् / ....... P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust