________________ 199737 जैनगीता। यतो जातो व्याधिः कुपथचरणादेरनुपमो,. . . निरोधस्तत्त्यागान्न च कुपथकृद् रोगरहितः / / परं व्याधे शो विकृतिहरणे ये पटुतरा स्तदा जीवात्तद्वद् भवति विहतिः कर्मविततेः // 3 // मोक्षं न यः शिवमयं मनसाऽऽस्तुमिच्छेद् , . दुःखं क्षुदादिसहितं विविधं सहेत / सोऽघं क्षिणोति परमाश्रितमङ्गमार्ग स्तीनं करोत्यघमियं त्वपकामनाङ्का सूत्रे यतोऽग्नितपनादिकमाचरन्तोऽ.. धोगामिनोऽपि कथिताः प्रविराद्धभावाः / गार्हस्थ्यलीनमनसोऽपि विरक्तिकामा, आराधकाः परभवे कथिता जिनेशैः.. . मुक्त्यर्थता यदि भवेच्छिवधामसिद्धथै, ___कार्य भवेद्धविजनैभृगुपातमुख्यम् / वादाश्च सन्ति सम आस्तिकताञ्चिता ये, या मुक्त्यर्थिनः ततः इमे शिवभाजनं स्युः // 6 // मुक्त्यर्थिनश्चरमवर्तगताः प्रसिद्धा, वादान्विता अपि परे चरमावृताः स्युः / तद्यो जिनेन्द्रकथितं मनुते हि मोक्षं, ___ भव्यस्तदर्थनिपुणाश्च परत्र शुद्धाः / अकामनिर्जरावतां व्यथाऽमिता फलं लघु, . (जांधीनगर .... सकामनिर्जरे पुनर्महत्फलं व्यथाऽल्पिका हासागर हारसूरिटी श्री वि.३४२००७ P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust