________________ जैनीता। एकशो विधाय पापमेत्यनन्तकावतो, महत्प्रदीर्घकालिकी स्थिति तनोति तत्तथा / ... दृढं विपच्यते यतोऽहसां चयो न तामृते, अनादिकास्तु तन्वते मुहुर्मुहुस्तकां - लघुम् .. // 14 // बद्धमंह एत्यलं विपाकदानदक्षता, . ! स्थितेः आये परं द्विधाऽस्ति कर्मभोग्यमात्मनः / प्रदेशतो विपाकतश्च न भूयः प्रदेशतो, यथोषधेन हन्यते विपाक आमयाविनाम् // 15 // अतः कृतस्य कर्मणः भयो न जातु जायते, परः शतैरपीह फल्पकालसङ्गतैरपि / / प्रदेशमार्गमाश्रितं वचस्त्विदं बुधैर्मतं, गतस्पृहं तपस्तु तद्विपाकतोऽपि नाशयेत् // 16 / / यथा रसोज्झिताणवः शटन्ति शीघ्रमाश्रयात , तथा विपाकशून्यतां गताः समेऽणवोंऽहसाम् / निकाचितानि कानिचिद् भवेयुरंहसां पुन-. बजानि तानि नाशयन्ति ये स्थिता महाव्रते // 17 // यदाऽघबन्धान विभाय जन्तु-विपाककाले भयधारणात् किम् / किमातुरोऽपथ्यविधौ प्रसक्तो, वृद्धौ तु रोगस्य रवैररोगः ? // 18 // बिभेति चेदाश्रवबन्धकाले, पापात्तदा नैव तकद्विदध्यात् / स्वायत्तवन्धेन च जैनमार्गे विबन्धके नास्ति फलोपभोगः // 19 // यथा कपायो विविधा जनानी, स्थितौं रसे तद्विविधाः प्रकाराः / कषायहीनाः स्थितिबन्धका नहि, रसस्तु तद्धानिभवोऽस्त्यसीमः॥२०॥ P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust