________________ 7 जैनगीता / परतोऽतस्ते विकृतिं कुर्युः परेष्वणुपूदिता, आश्रवबन्धनयुग्मे स्पष्टो भेदो जिनराड्मते // 7 // आयुषः प्रतिभवं विभिन्नता, बध्यते भवेऽपि सकृदेव हि / परापरायुपां यदोदयो भवे, कं भवं व्रजति जीव आत्मना // 8 // नव्यं नैव पदार्थवस्तुसमितं सत्त्वं कदाचिद् भवेनाशो नैव च सत्त्वधारणपटोरर्थस्य विश्वत्रये / यन्नो वस्तु जगतत्रयेऽपि भवति प्रक्षीणसत्त्वं नवं. तज्जीयोऽयमनादिकालललितो नाबन्धनः सोऽपि च // 9 / / ग्रहीणकर्मा न करोति कर्म, नव्यं न चाकर्मण आप्तिरस्य / सर्वज्ञतायै रहिता अमी तद्-भवादनादेनु कर्मसंयुताः // 10 // जीवो ज्ञानमयो दृशिं दधदथो दुःखं च सौख्यं सदा, पर्यायेण भजन भवाहतरतिः प्राणप्रधानो भवे / तन्वादीन् स्वगतौ गतान् धरति चायाति प्रकृष्टेऽवरे, गोत्रे दानमुखैर्गुणरनुगतः किं नाष्टवन्धो भवेत् // 11 / / यथा रसास्तु कर्मणां स्थितिस्तथैव यद्वयं, कषायतः प्रकुर्वते भवेऽगिनः प्रतिक्षणम् / हढा गुणा यदात्मनां न हानिमाश्रयन्त्यमी, रसैस्त्वनल्पकैविना स्थिती रसानुगामिनी // 12 // विचारयन्ति चेद्वधा रसे स्थितौ च कारणं, . . : न घातिकर्मणां स्थितौ रसे च दीर्घकालिके / त . व्रते शमे च वारका शुभेऽन्यतीथिका ततो.. sनयोः प्रदीर्घिका स्थितिर्मता बुधैः श्रुतोद्धरैः / : / / 13 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust