________________ जैनगीता / .. / पोडशोऽध्यायः / ( बन्धाधिकारः) .. जैनः सदा भीतिधरोऽघबन्धात्, मुमुक्षतां निर्मलचेतसा धरन् / / प्रतीयमानोऽङ्कमुदारभावाद्, मुक्तेरबन्ध भविनां तु बन्धम् // 11 // आश्रुतं यदाश्रवैरदृष्टमात्मनाऽऽत्मसु, विकीर्णमेव चेत्तकन्न यात्यदो भवान्तरम् / क्षीरनीरवत्पुनर्भवेत् तकत्तु सङ्गतं, ___फलेत्तदा भवान्तरेपु विपाकसाधनानुगम् // 2 // परिश्रवा भवन्ति ते स्वरूपतोऽपि संश्रवा श्चटन्नपैति यान् सितान् शुभात्मभावुकांशान् / पतन्नपीह तान् प्रयात्यसौ भवी न संशयः // 3 // धर्मसाधनोद्यता नराः सदा भयानकान् , पराहरन्त आश्रवांस्तथापि सम्प्रयान्ति तान् / / देवसाधुधर्मभक्तिकारणात्तदा शुभान् , 1. विधाय प्राक्तनं दुरितमुद्धरन्ति तत्क्षणे // 4 // प्रकृतेर्बन्धं योगाः कुर्युस्तनौ यथा धातवः , पूर्वैः सहशास्तेषां देशास्ततो नहि सार्थकम् / बन्धनतत्त्वं यत्तद्वन्धो भवेदमुतोऽखिलः, _ स्थित्यास्तेपामनुभावाच्च क्रियाननुबन्धतः / // 5 // योगकरणावधिं श्रयन्त्यमी, आश्रवाः सयोगितान्तमाश्रिताः / सम्परायिकी समाश्रिता नराः कषायितानुगास्तावदेष तु // 6 // यदपि च योगा आत्मायत्ताः परं गृहिताणुपु, अपरसमुत्थाः सर्वेऽप्येते भवन्ति कपायकाः / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust